Declension table of ?tviṣita

Deva

NeuterSingularDualPlural
Nominativetviṣitam tviṣite tviṣitāni
Vocativetviṣita tviṣite tviṣitāni
Accusativetviṣitam tviṣite tviṣitāni
Instrumentaltviṣitena tviṣitābhyām tviṣitaiḥ
Dativetviṣitāya tviṣitābhyām tviṣitebhyaḥ
Ablativetviṣitāt tviṣitābhyām tviṣitebhyaḥ
Genitivetviṣitasya tviṣitayoḥ tviṣitānām
Locativetviṣite tviṣitayoḥ tviṣiteṣu

Compound tviṣita -

Adverb -tviṣitam -tviṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria