Declension table of ?tveṣat

Deva

NeuterSingularDualPlural
Nominativetveṣat tveṣantī tveṣatī tveṣanti
Vocativetveṣat tveṣantī tveṣatī tveṣanti
Accusativetveṣat tveṣantī tveṣatī tveṣanti
Instrumentaltveṣatā tveṣadbhyām tveṣadbhiḥ
Dativetveṣate tveṣadbhyām tveṣadbhyaḥ
Ablativetveṣataḥ tveṣadbhyām tveṣadbhyaḥ
Genitivetveṣataḥ tveṣatoḥ tveṣatām
Locativetveṣati tveṣatoḥ tveṣatsu

Adverb -tveṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria