Declension table of ?tvekṣyantī

Deva

FeminineSingularDualPlural
Nominativetvekṣyantī tvekṣyantyau tvekṣyantyaḥ
Vocativetvekṣyanti tvekṣyantyau tvekṣyantyaḥ
Accusativetvekṣyantīm tvekṣyantyau tvekṣyantīḥ
Instrumentaltvekṣyantyā tvekṣyantībhyām tvekṣyantībhiḥ
Dativetvekṣyantyai tvekṣyantībhyām tvekṣyantībhyaḥ
Ablativetvekṣyantyāḥ tvekṣyantībhyām tvekṣyantībhyaḥ
Genitivetvekṣyantyāḥ tvekṣyantyoḥ tvekṣyantīnām
Locativetvekṣyantyām tvekṣyantyoḥ tvekṣyantīṣu

Compound tvekṣyanti - tvekṣyantī -

Adverb -tvekṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria