Declension table of ?tviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetviṣyamāṇam tviṣyamāṇe tviṣyamāṇāni
Vocativetviṣyamāṇa tviṣyamāṇe tviṣyamāṇāni
Accusativetviṣyamāṇam tviṣyamāṇe tviṣyamāṇāni
Instrumentaltviṣyamāṇena tviṣyamāṇābhyām tviṣyamāṇaiḥ
Dativetviṣyamāṇāya tviṣyamāṇābhyām tviṣyamāṇebhyaḥ
Ablativetviṣyamāṇāt tviṣyamāṇābhyām tviṣyamāṇebhyaḥ
Genitivetviṣyamāṇasya tviṣyamāṇayoḥ tviṣyamāṇānām
Locativetviṣyamāṇe tviṣyamāṇayoḥ tviṣyamāṇeṣu

Compound tviṣyamāṇa -

Adverb -tviṣyamāṇam -tviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria