Declension table of ?titviṣāṇa

Deva

MasculineSingularDualPlural
Nominativetitviṣāṇaḥ titviṣāṇau titviṣāṇāḥ
Vocativetitviṣāṇa titviṣāṇau titviṣāṇāḥ
Accusativetitviṣāṇam titviṣāṇau titviṣāṇān
Instrumentaltitviṣāṇena titviṣāṇābhyām titviṣāṇaiḥ titviṣāṇebhiḥ
Dativetitviṣāṇāya titviṣāṇābhyām titviṣāṇebhyaḥ
Ablativetitviṣāṇāt titviṣāṇābhyām titviṣāṇebhyaḥ
Genitivetitviṣāṇasya titviṣāṇayoḥ titviṣāṇānām
Locativetitviṣāṇe titviṣāṇayoḥ titviṣāṇeṣu

Compound titviṣāṇa -

Adverb -titviṣāṇam -titviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria