Declension table of ?tvekṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetvekṣyamāṇā tvekṣyamāṇe tvekṣyamāṇāḥ
Vocativetvekṣyamāṇe tvekṣyamāṇe tvekṣyamāṇāḥ
Accusativetvekṣyamāṇām tvekṣyamāṇe tvekṣyamāṇāḥ
Instrumentaltvekṣyamāṇayā tvekṣyamāṇābhyām tvekṣyamāṇābhiḥ
Dativetvekṣyamāṇāyai tvekṣyamāṇābhyām tvekṣyamāṇābhyaḥ
Ablativetvekṣyamāṇāyāḥ tvekṣyamāṇābhyām tvekṣyamāṇābhyaḥ
Genitivetvekṣyamāṇāyāḥ tvekṣyamāṇayoḥ tvekṣyamāṇānām
Locativetvekṣyamāṇāyām tvekṣyamāṇayoḥ tvekṣyamāṇāsu

Adverb -tvekṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria