Declension table of ?tveṣamāṇa

Deva

NeuterSingularDualPlural
Nominativetveṣamāṇam tveṣamāṇe tveṣamāṇāni
Vocativetveṣamāṇa tveṣamāṇe tveṣamāṇāni
Accusativetveṣamāṇam tveṣamāṇe tveṣamāṇāni
Instrumentaltveṣamāṇena tveṣamāṇābhyām tveṣamāṇaiḥ
Dativetveṣamāṇāya tveṣamāṇābhyām tveṣamāṇebhyaḥ
Ablativetveṣamāṇāt tveṣamāṇābhyām tveṣamāṇebhyaḥ
Genitivetveṣamāṇasya tveṣamāṇayoḥ tveṣamāṇānām
Locativetveṣamāṇe tveṣamāṇayoḥ tveṣamāṇeṣu

Compound tveṣamāṇa -

Adverb -tveṣamāṇam -tveṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria