Declension table of ?tveṣaṇīya

Deva

NeuterSingularDualPlural
Nominativetveṣaṇīyam tveṣaṇīye tveṣaṇīyāni
Vocativetveṣaṇīya tveṣaṇīye tveṣaṇīyāni
Accusativetveṣaṇīyam tveṣaṇīye tveṣaṇīyāni
Instrumentaltveṣaṇīyena tveṣaṇīyābhyām tveṣaṇīyaiḥ
Dativetveṣaṇīyāya tveṣaṇīyābhyām tveṣaṇīyebhyaḥ
Ablativetveṣaṇīyāt tveṣaṇīyābhyām tveṣaṇīyebhyaḥ
Genitivetveṣaṇīyasya tveṣaṇīyayoḥ tveṣaṇīyānām
Locativetveṣaṇīye tveṣaṇīyayoḥ tveṣaṇīyeṣu

Compound tveṣaṇīya -

Adverb -tveṣaṇīyam -tveṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria