Declension table of ?tveṣantī

Deva

FeminineSingularDualPlural
Nominativetveṣantī tveṣantyau tveṣantyaḥ
Vocativetveṣanti tveṣantyau tveṣantyaḥ
Accusativetveṣantīm tveṣantyau tveṣantīḥ
Instrumentaltveṣantyā tveṣantībhyām tveṣantībhiḥ
Dativetveṣantyai tveṣantībhyām tveṣantībhyaḥ
Ablativetveṣantyāḥ tveṣantībhyām tveṣantībhyaḥ
Genitivetveṣantyāḥ tveṣantyoḥ tveṣantīnām
Locativetveṣantyām tveṣantyoḥ tveṣantīṣu

Compound tveṣanti - tveṣantī -

Adverb -tveṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria