Declension table of ?tveṣaṇīya

Deva

MasculineSingularDualPlural
Nominativetveṣaṇīyaḥ tveṣaṇīyau tveṣaṇīyāḥ
Vocativetveṣaṇīya tveṣaṇīyau tveṣaṇīyāḥ
Accusativetveṣaṇīyam tveṣaṇīyau tveṣaṇīyān
Instrumentaltveṣaṇīyena tveṣaṇīyābhyām tveṣaṇīyaiḥ tveṣaṇīyebhiḥ
Dativetveṣaṇīyāya tveṣaṇīyābhyām tveṣaṇīyebhyaḥ
Ablativetveṣaṇīyāt tveṣaṇīyābhyām tveṣaṇīyebhyaḥ
Genitivetveṣaṇīyasya tveṣaṇīyayoḥ tveṣaṇīyānām
Locativetveṣaṇīye tveṣaṇīyayoḥ tveṣaṇīyeṣu

Compound tveṣaṇīya -

Adverb -tveṣaṇīyam -tveṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria