Declension table of ?tvekṣyat

Deva

MasculineSingularDualPlural
Nominativetvekṣyan tvekṣyantau tvekṣyantaḥ
Vocativetvekṣyan tvekṣyantau tvekṣyantaḥ
Accusativetvekṣyantam tvekṣyantau tvekṣyataḥ
Instrumentaltvekṣyatā tvekṣyadbhyām tvekṣyadbhiḥ
Dativetvekṣyate tvekṣyadbhyām tvekṣyadbhyaḥ
Ablativetvekṣyataḥ tvekṣyadbhyām tvekṣyadbhyaḥ
Genitivetvekṣyataḥ tvekṣyatoḥ tvekṣyatām
Locativetvekṣyati tvekṣyatoḥ tvekṣyatsu

Compound tvekṣyat -

Adverb -tvekṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria