Declension table of ?tveṣamāṇa

Deva

MasculineSingularDualPlural
Nominativetveṣamāṇaḥ tveṣamāṇau tveṣamāṇāḥ
Vocativetveṣamāṇa tveṣamāṇau tveṣamāṇāḥ
Accusativetveṣamāṇam tveṣamāṇau tveṣamāṇān
Instrumentaltveṣamāṇena tveṣamāṇābhyām tveṣamāṇaiḥ tveṣamāṇebhiḥ
Dativetveṣamāṇāya tveṣamāṇābhyām tveṣamāṇebhyaḥ
Ablativetveṣamāṇāt tveṣamāṇābhyām tveṣamāṇebhyaḥ
Genitivetveṣamāṇasya tveṣamāṇayoḥ tveṣamāṇānām
Locativetveṣamāṇe tveṣamāṇayoḥ tveṣamāṇeṣu

Compound tveṣamāṇa -

Adverb -tveṣamāṇam -tveṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria