Declension table of tveṣṭavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tveṣṭavyaḥ | tveṣṭavyau | tveṣṭavyāḥ |
Vocative | tveṣṭavya | tveṣṭavyau | tveṣṭavyāḥ |
Accusative | tveṣṭavyam | tveṣṭavyau | tveṣṭavyān |
Instrumental | tveṣṭavyena | tveṣṭavyābhyām | tveṣṭavyaiḥ |
Dative | tveṣṭavyāya | tveṣṭavyābhyām | tveṣṭavyebhyaḥ |
Ablative | tveṣṭavyāt | tveṣṭavyābhyām | tveṣṭavyebhyaḥ |
Genitive | tveṣṭavyasya | tveṣṭavyayoḥ | tveṣṭavyānām |
Locative | tveṣṭavye | tveṣṭavyayoḥ | tveṣṭavyeṣu |