Declension table of ?titviṣuṣī

Deva

FeminineSingularDualPlural
Nominativetitviṣuṣī titviṣuṣyau titviṣuṣyaḥ
Vocativetitviṣuṣi titviṣuṣyau titviṣuṣyaḥ
Accusativetitviṣuṣīm titviṣuṣyau titviṣuṣīḥ
Instrumentaltitviṣuṣyā titviṣuṣībhyām titviṣuṣībhiḥ
Dativetitviṣuṣyai titviṣuṣībhyām titviṣuṣībhyaḥ
Ablativetitviṣuṣyāḥ titviṣuṣībhyām titviṣuṣībhyaḥ
Genitivetitviṣuṣyāḥ titviṣuṣyoḥ titviṣuṣīṇām
Locativetitviṣuṣyām titviṣuṣyoḥ titviṣuṣīṣu

Compound titviṣuṣi - titviṣuṣī -

Adverb -titviṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria