Declension table of ?tviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetviṣyamāṇaḥ tviṣyamāṇau tviṣyamāṇāḥ
Vocativetviṣyamāṇa tviṣyamāṇau tviṣyamāṇāḥ
Accusativetviṣyamāṇam tviṣyamāṇau tviṣyamāṇān
Instrumentaltviṣyamāṇena tviṣyamāṇābhyām tviṣyamāṇaiḥ tviṣyamāṇebhiḥ
Dativetviṣyamāṇāya tviṣyamāṇābhyām tviṣyamāṇebhyaḥ
Ablativetviṣyamāṇāt tviṣyamāṇābhyām tviṣyamāṇebhyaḥ
Genitivetviṣyamāṇasya tviṣyamāṇayoḥ tviṣyamāṇānām
Locativetviṣyamāṇe tviṣyamāṇayoḥ tviṣyamāṇeṣu

Compound tviṣyamāṇa -

Adverb -tviṣyamāṇam -tviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria