Declension table of ?titviṣāṇa

Deva

NeuterSingularDualPlural
Nominativetitviṣāṇam titviṣāṇe titviṣāṇāni
Vocativetitviṣāṇa titviṣāṇe titviṣāṇāni
Accusativetitviṣāṇam titviṣāṇe titviṣāṇāni
Instrumentaltitviṣāṇena titviṣāṇābhyām titviṣāṇaiḥ
Dativetitviṣāṇāya titviṣāṇābhyām titviṣāṇebhyaḥ
Ablativetitviṣāṇāt titviṣāṇābhyām titviṣāṇebhyaḥ
Genitivetitviṣāṇasya titviṣāṇayoḥ titviṣāṇānām
Locativetitviṣāṇe titviṣāṇayoḥ titviṣāṇeṣu

Compound titviṣāṇa -

Adverb -titviṣāṇam -titviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria