Conjugation tables of svad

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvadāmi svadāvaḥ svadāmaḥ
Secondsvadasi svadathaḥ svadatha
Thirdsvadati svadataḥ svadanti


MiddleSingularDualPlural
Firstsvade svadāvahe svadāmahe
Secondsvadase svadethe svadadhve
Thirdsvadate svadete svadante


PassiveSingularDualPlural
Firstsvadye svadyāvahe svadyāmahe
Secondsvadyase svadyethe svadyadhve
Thirdsvadyate svadyete svadyante


Imperfect

ActiveSingularDualPlural
Firstasvadam asvadāva asvadāma
Secondasvadaḥ asvadatam asvadata
Thirdasvadat asvadatām asvadan


MiddleSingularDualPlural
Firstasvade asvadāvahi asvadāmahi
Secondasvadathāḥ asvadethām asvadadhvam
Thirdasvadata asvadetām asvadanta


PassiveSingularDualPlural
Firstasvadye asvadyāvahi asvadyāmahi
Secondasvadyathāḥ asvadyethām asvadyadhvam
Thirdasvadyata asvadyetām asvadyanta


Optative

ActiveSingularDualPlural
Firstsvadeyam svadeva svadema
Secondsvadeḥ svadetam svadeta
Thirdsvadet svadetām svadeyuḥ


MiddleSingularDualPlural
Firstsvadeya svadevahi svademahi
Secondsvadethāḥ svadeyāthām svadedhvam
Thirdsvadeta svadeyātām svaderan


PassiveSingularDualPlural
Firstsvadyeya svadyevahi svadyemahi
Secondsvadyethāḥ svadyeyāthām svadyedhvam
Thirdsvadyeta svadyeyātām svadyeran


Imperative

ActiveSingularDualPlural
Firstsvadāni svadāva svadāma
Secondsvada svadatam svadata
Thirdsvadatu svadatām svadantu


MiddleSingularDualPlural
Firstsvadai svadāvahai svadāmahai
Secondsvadasva svadethām svadadhvam
Thirdsvadatām svadetām svadantām


PassiveSingularDualPlural
Firstsvadyai svadyāvahai svadyāmahai
Secondsvadyasva svadyethām svadyadhvam
Thirdsvadyatām svadyetām svadyantām


Future

ActiveSingularDualPlural
Firstsvadiṣyāmi svadiṣyāvaḥ svadiṣyāmaḥ
Secondsvadiṣyasi svadiṣyathaḥ svadiṣyatha
Thirdsvadiṣyati svadiṣyataḥ svadiṣyanti


MiddleSingularDualPlural
Firstsvadiṣye svadiṣyāvahe svadiṣyāmahe
Secondsvadiṣyase svadiṣyethe svadiṣyadhve
Thirdsvadiṣyate svadiṣyete svadiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvaditāsmi svaditāsvaḥ svaditāsmaḥ
Secondsvaditāsi svaditāsthaḥ svaditāstha
Thirdsvaditā svaditārau svaditāraḥ


Perfect

ActiveSingularDualPlural
Firstsasvāda sasvada sasvadiva sasvadima
Secondsasvaditha sasvadathuḥ sasvada
Thirdsasvāda sasvadatuḥ sasvaduḥ


MiddleSingularDualPlural
Firstsasvade sasvadivahe sasvadimahe
Secondsasvadiṣe sasvadāthe sasvadidhve
Thirdsasvade sasvadāte sasvadire


Benedictive

ActiveSingularDualPlural
Firstsvadyāsam svadyāsva svadyāsma
Secondsvadyāḥ svadyāstam svadyāsta
Thirdsvadyāt svadyāstām svadyāsuḥ

Participles

Past Passive Participle
svadita m. n. svaditā f.

Past Active Participle
svaditavat m. n. svaditavatī f.

Present Active Participle
svadat m. n. svadantī f.

Present Middle Participle
svadamāna m. n. svadamānā f.

Present Passive Participle
svadyamāna m. n. svadyamānā f.

Future Active Participle
svadiṣyat m. n. svadiṣyantī f.

Future Middle Participle
svadiṣyamāṇa m. n. svadiṣyamāṇā f.

Future Passive Participle
svaditavya m. n. svaditavyā f.

Future Passive Participle
svādya m. n. svādyā f.

Future Passive Participle
svadanīya m. n. svadanīyā f.

Perfect Active Participle
sasvadvas m. n. sasvaduṣī f.

Perfect Middle Participle
sasvadāna m. n. sasvadānā f.

Indeclinable forms

Infinitive
svaditum

Absolutive
svaditvā

Absolutive
-svadya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsvādayāmi sādayāmi svādayāvaḥ sādayāvaḥ svādayāmaḥ sādayāmaḥ
Secondsvādayasi sādayasi svādayathaḥ sādayathaḥ svādayatha sādayatha
Thirdsvādayati sādayati svādayataḥ sādayataḥ svādayanti sādayanti


MiddleSingularDualPlural
Firstsvādaye sādaye svādayāvahe sādayāvahe svādayāmahe sādayāmahe
Secondsvādayase sādayase svādayethe sādayethe svādayadhve sādayadhve
Thirdsvādayate sādayate svādayete sādayete svādayante sādayante


PassiveSingularDualPlural
Firstsvādye sādye svādyāvahe sādyāvahe svādyāmahe sādyāmahe
Secondsvādyase sādyase svādyethe sādyethe svādyadhve sādyadhve
Thirdsvādyate sādyate svādyete sādyete svādyante sādyante


Imperfect

ActiveSingularDualPlural
Firstasvādayam asādayam asvādayāva asādayāva asvādayāma asādayāma
Secondasvādayaḥ asādayaḥ asvādayatam asādayatam asvādayata asādayata
Thirdasvādayat asādayat asvādayatām asādayatām asvādayan asādayan


MiddleSingularDualPlural
Firstasvādaye asādaye asvādayāvahi asādayāvahi asvādayāmahi asādayāmahi
Secondasvādayathāḥ asādayathāḥ asvādayethām asādayethām asvādayadhvam asādayadhvam
Thirdasvādayata asādayata asvādayetām asādayetām asvādayanta asādayanta


PassiveSingularDualPlural
Firstasvādye asādye asvādyāvahi asādyāvahi asvādyāmahi asādyāmahi
Secondasvādyathāḥ asādyathāḥ asvādyethām asādyethām asvādyadhvam asādyadhvam
Thirdasvādyata asādyata asvādyetām asādyetām asvādyanta asādyanta


Optative

ActiveSingularDualPlural
Firstsvādayeyam sādayeyam svādayeva sādayeva svādayema sādayema
Secondsvādayeḥ sādayeḥ svādayetam sādayetam svādayeta sādayeta
Thirdsvādayet sādayet svādayetām sādayetām svādayeyuḥ sādayeyuḥ


MiddleSingularDualPlural
Firstsvādayeya sādayeya svādayevahi sādayevahi svādayemahi sādayemahi
Secondsvādayethāḥ sādayethāḥ svādayeyāthām sādayeyāthām svādayedhvam sādayedhvam
Thirdsvādayeta sādayeta svādayeyātām sādayeyātām svādayeran sādayeran


PassiveSingularDualPlural
Firstsvādyeya sādyeya svādyevahi sādyevahi svādyemahi sādyemahi
Secondsvādyethāḥ sādyethāḥ svādyeyāthām sādyeyāthām svādyedhvam sādyedhvam
Thirdsvādyeta sādyeta svādyeyātām sādyeyātām svādyeran sādyeran


Imperative

ActiveSingularDualPlural
Firstsvādayāni sādayāni svādayāva sādayāva svādayāma sādayāma
Secondsvādaya sādaya svādayatam sādayatam svādayata sādayata
Thirdsvādayatu sādayatu svādayatām sādayatām svādayantu sādayantu


MiddleSingularDualPlural
Firstsvādayai sādayai svādayāvahai sādayāvahai svādayāmahai sādayāmahai
Secondsvādayasva sādayasva svādayethām sādayethām svādayadhvam sādayadhvam
Thirdsvādayatām sādayatām svādayetām sādayetām svādayantām sādayantām


PassiveSingularDualPlural
Firstsvādyai sādyai svādyāvahai sādyāvahai svādyāmahai sādyāmahai
Secondsvādyasva sādyasva svādyethām sādyethām svādyadhvam sādyadhvam
Thirdsvādyatām sādyatām svādyetām sādyetām svādyantām sādyantām


Future

ActiveSingularDualPlural
Firstsvādayiṣyāmi sādayiṣyāmi svādayiṣyāvaḥ sādayiṣyāvaḥ svādayiṣyāmaḥ sādayiṣyāmaḥ
Secondsvādayiṣyasi sādayiṣyasi svādayiṣyathaḥ sādayiṣyathaḥ svādayiṣyatha sādayiṣyatha
Thirdsvādayiṣyati sādayiṣyati svādayiṣyataḥ sādayiṣyataḥ svādayiṣyanti sādayiṣyanti


MiddleSingularDualPlural
Firstsvādayiṣye sādayiṣye svādayiṣyāvahe sādayiṣyāvahe svādayiṣyāmahe sādayiṣyāmahe
Secondsvādayiṣyase sādayiṣyase svādayiṣyethe sādayiṣyethe svādayiṣyadhve sādayiṣyadhve
Thirdsvādayiṣyate sādayiṣyate svādayiṣyete sādayiṣyete svādayiṣyante sādayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvādayitāsmi sādayitāsmi svādayitāsvaḥ sādayitāsvaḥ svādayitāsmaḥ sādayitāsmaḥ
Secondsvādayitāsi sādayitāsi svādayitāsthaḥ sādayitāsthaḥ svādayitāstha sādayitāstha
Thirdsvādayitā sādayitā svādayitārau sādayitārau svādayitāraḥ sādayitāraḥ

Participles

Past Passive Participle
svādita m. n. svāditā f.

Past Passive Participle
sādita m. n. sāditā f.

Past Active Participle
sāditavat m. n. sāditavatī f.

Past Active Participle
svāditavat m. n. svāditavatī f.

Present Active Participle
svādayat m. n. svādayantī f.

Present Active Participle
sādayat m. n. sādayantī f.

Present Middle Participle
sādayamāna m. n. sādayamānā f.

Present Middle Participle
svādayamāna m. n. svādayamānā f.

Present Passive Participle
svādyamāna m. n. svādyamānā f.

Present Passive Participle
sādyamāna m. n. sādyamānā f.

Future Active Participle
sādayiṣyat m. n. sādayiṣyantī f.

Future Active Participle
svādayiṣyat m. n. svādayiṣyantī f.

Future Middle Participle
svādayiṣyamāṇa m. n. svādayiṣyamāṇā f.

Future Middle Participle
sādayiṣyamāṇa m. n. sādayiṣyamāṇā f.

Future Passive Participle
sādya m. n. sādyā f.

Future Passive Participle
sādanīya m. n. sādanīyā f.

Future Passive Participle
sādayitavya m. n. sādayitavyā f.

Future Passive Participle
svādya m. n. svādyā f.

Future Passive Participle
svādanīya m. n. svādanīyā f.

Future Passive Participle
svādayitavya m. n. svādayitavyā f.

Indeclinable forms

Infinitive
svādayitum

Infinitive
sādayitum

Absolutive
svādayitvā

Absolutive
sādayitvā

Absolutive
-svādya

Absolutive
-sādya

Periphrastic Perfect
svādayām

Periphrastic Perfect
sādayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria