Declension table of ?svādayat

Deva

MasculineSingularDualPlural
Nominativesvādayan svādayantau svādayantaḥ
Vocativesvādayan svādayantau svādayantaḥ
Accusativesvādayantam svādayantau svādayataḥ
Instrumentalsvādayatā svādayadbhyām svādayadbhiḥ
Dativesvādayate svādayadbhyām svādayadbhyaḥ
Ablativesvādayataḥ svādayadbhyām svādayadbhyaḥ
Genitivesvādayataḥ svādayatoḥ svādayatām
Locativesvādayati svādayatoḥ svādayatsu

Compound svādayat -

Adverb -svādayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria