Declension table of ?svādayamāna

Deva

NeuterSingularDualPlural
Nominativesvādayamānam svādayamāne svādayamānāni
Vocativesvādayamāna svādayamāne svādayamānāni
Accusativesvādayamānam svādayamāne svādayamānāni
Instrumentalsvādayamānena svādayamānābhyām svādayamānaiḥ
Dativesvādayamānāya svādayamānābhyām svādayamānebhyaḥ
Ablativesvādayamānāt svādayamānābhyām svādayamānebhyaḥ
Genitivesvādayamānasya svādayamānayoḥ svādayamānānām
Locativesvādayamāne svādayamānayoḥ svādayamāneṣu

Compound svādayamāna -

Adverb -svādayamānam -svādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria