Declension table of ?svadamāna

Deva

MasculineSingularDualPlural
Nominativesvadamānaḥ svadamānau svadamānāḥ
Vocativesvadamāna svadamānau svadamānāḥ
Accusativesvadamānam svadamānau svadamānān
Instrumentalsvadamānena svadamānābhyām svadamānaiḥ svadamānebhiḥ
Dativesvadamānāya svadamānābhyām svadamānebhyaḥ
Ablativesvadamānāt svadamānābhyām svadamānebhyaḥ
Genitivesvadamānasya svadamānayoḥ svadamānānām
Locativesvadamāne svadamānayoḥ svadamāneṣu

Compound svadamāna -

Adverb -svadamānam -svadamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria