Declension table of ?sādayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesādayiṣyamāṇā sādayiṣyamāṇe sādayiṣyamāṇāḥ
Vocativesādayiṣyamāṇe sādayiṣyamāṇe sādayiṣyamāṇāḥ
Accusativesādayiṣyamāṇām sādayiṣyamāṇe sādayiṣyamāṇāḥ
Instrumentalsādayiṣyamāṇayā sādayiṣyamāṇābhyām sādayiṣyamāṇābhiḥ
Dativesādayiṣyamāṇāyai sādayiṣyamāṇābhyām sādayiṣyamāṇābhyaḥ
Ablativesādayiṣyamāṇāyāḥ sādayiṣyamāṇābhyām sādayiṣyamāṇābhyaḥ
Genitivesādayiṣyamāṇāyāḥ sādayiṣyamāṇayoḥ sādayiṣyamāṇānām
Locativesādayiṣyamāṇāyām sādayiṣyamāṇayoḥ sādayiṣyamāṇāsu

Adverb -sādayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria