Declension table of ?svadamānā

Deva

FeminineSingularDualPlural
Nominativesvadamānā svadamāne svadamānāḥ
Vocativesvadamāne svadamāne svadamānāḥ
Accusativesvadamānām svadamāne svadamānāḥ
Instrumentalsvadamānayā svadamānābhyām svadamānābhiḥ
Dativesvadamānāyai svadamānābhyām svadamānābhyaḥ
Ablativesvadamānāyāḥ svadamānābhyām svadamānābhyaḥ
Genitivesvadamānāyāḥ svadamānayoḥ svadamānānām
Locativesvadamānāyām svadamānayoḥ svadamānāsu

Adverb -svadamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria