Declension table of ?svādyamāna

Deva

NeuterSingularDualPlural
Nominativesvādyamānam svādyamāne svādyamānāni
Vocativesvādyamāna svādyamāne svādyamānāni
Accusativesvādyamānam svādyamāne svādyamānāni
Instrumentalsvādyamānena svādyamānābhyām svādyamānaiḥ
Dativesvādyamānāya svādyamānābhyām svādyamānebhyaḥ
Ablativesvādyamānāt svādyamānābhyām svādyamānebhyaḥ
Genitivesvādyamānasya svādyamānayoḥ svādyamānānām
Locativesvādyamāne svādyamānayoḥ svādyamāneṣu

Compound svādyamāna -

Adverb -svādyamānam -svādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria