Declension table of ?svadanīya

Deva

NeuterSingularDualPlural
Nominativesvadanīyam svadanīye svadanīyāni
Vocativesvadanīya svadanīye svadanīyāni
Accusativesvadanīyam svadanīye svadanīyāni
Instrumentalsvadanīyena svadanīyābhyām svadanīyaiḥ
Dativesvadanīyāya svadanīyābhyām svadanīyebhyaḥ
Ablativesvadanīyāt svadanīyābhyām svadanīyebhyaḥ
Genitivesvadanīyasya svadanīyayoḥ svadanīyānām
Locativesvadanīye svadanīyayoḥ svadanīyeṣu

Compound svadanīya -

Adverb -svadanīyam -svadanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria