Declension table of ?sādayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesādayiṣyantī sādayiṣyantyau sādayiṣyantyaḥ
Vocativesādayiṣyanti sādayiṣyantyau sādayiṣyantyaḥ
Accusativesādayiṣyantīm sādayiṣyantyau sādayiṣyantīḥ
Instrumentalsādayiṣyantyā sādayiṣyantībhyām sādayiṣyantībhiḥ
Dativesādayiṣyantyai sādayiṣyantībhyām sādayiṣyantībhyaḥ
Ablativesādayiṣyantyāḥ sādayiṣyantībhyām sādayiṣyantībhyaḥ
Genitivesādayiṣyantyāḥ sādayiṣyantyoḥ sādayiṣyantīnām
Locativesādayiṣyantyām sādayiṣyantyoḥ sādayiṣyantīṣu

Compound sādayiṣyanti - sādayiṣyantī -

Adverb -sādayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria