तिङन्तावली स्वद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वदति स्वदतः स्वदन्ति
मध्यमस्वदसि स्वदथः स्वदथ
उत्तमस्वदामि स्वदावः स्वदामः


आत्मनेपदेएकद्विबहु
प्रथमस्वदते स्वदेते स्वदन्ते
मध्यमस्वदसे स्वदेथे स्वदध्वे
उत्तमस्वदे स्वदावहे स्वदामहे


कर्मणिएकद्विबहु
प्रथमस्वद्यते स्वद्येते स्वद्यन्ते
मध्यमस्वद्यसे स्वद्येथे स्वद्यध्वे
उत्तमस्वद्ये स्वद्यावहे स्वद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वदत् अस्वदताम् अस्वदन्
मध्यमअस्वदः अस्वदतम् अस्वदत
उत्तमअस्वदम् अस्वदाव अस्वदाम


आत्मनेपदेएकद्विबहु
प्रथमअस्वदत अस्वदेताम् अस्वदन्त
मध्यमअस्वदथाः अस्वदेथाम् अस्वदध्वम्
उत्तमअस्वदे अस्वदावहि अस्वदामहि


कर्मणिएकद्विबहु
प्रथमअस्वद्यत अस्वद्येताम् अस्वद्यन्त
मध्यमअस्वद्यथाः अस्वद्येथाम् अस्वद्यध्वम्
उत्तमअस्वद्ये अस्वद्यावहि अस्वद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वदेत् स्वदेताम् स्वदेयुः
मध्यमस्वदेः स्वदेतम् स्वदेत
उत्तमस्वदेयम् स्वदेव स्वदेम


आत्मनेपदेएकद्विबहु
प्रथमस्वदेत स्वदेयाताम् स्वदेरन्
मध्यमस्वदेथाः स्वदेयाथाम् स्वदेध्वम्
उत्तमस्वदेय स्वदेवहि स्वदेमहि


कर्मणिएकद्विबहु
प्रथमस्वद्येत स्वद्येयाताम् स्वद्येरन्
मध्यमस्वद्येथाः स्वद्येयाथाम् स्वद्येध्वम्
उत्तमस्वद्येय स्वद्येवहि स्वद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वदतु स्वदताम् स्वदन्तु
मध्यमस्वद स्वदतम् स्वदत
उत्तमस्वदानि स्वदाव स्वदाम


आत्मनेपदेएकद्विबहु
प्रथमस्वदताम् स्वदेताम् स्वदन्ताम्
मध्यमस्वदस्व स्वदेथाम् स्वदध्वम्
उत्तमस्वदै स्वदावहै स्वदामहै


कर्मणिएकद्विबहु
प्रथमस्वद्यताम् स्वद्येताम् स्वद्यन्ताम्
मध्यमस्वद्यस्व स्वद्येथाम् स्वद्यध्वम्
उत्तमस्वद्यै स्वद्यावहै स्वद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वदिष्यति स्वदिष्यतः स्वदिष्यन्ति
मध्यमस्वदिष्यसि स्वदिष्यथः स्वदिष्यथ
उत्तमस्वदिष्यामि स्वदिष्यावः स्वदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्वदिष्यते स्वदिष्येते स्वदिष्यन्ते
मध्यमस्वदिष्यसे स्वदिष्येथे स्वदिष्यध्वे
उत्तमस्वदिष्ये स्वदिष्यावहे स्वदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वदिता स्वदितारौ स्वदितारः
मध्यमस्वदितासि स्वदितास्थः स्वदितास्थ
उत्तमस्वदितास्मि स्वदितास्वः स्वदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसस्वाद सस्वदतुः सस्वदुः
मध्यमसस्वदिथ सस्वदथुः सस्वद
उत्तमसस्वाद सस्वद सस्वदिव सस्वदिम


आत्मनेपदेएकद्विबहु
प्रथमसस्वदे सस्वदाते सस्वदिरे
मध्यमसस्वदिषे सस्वदाथे सस्वदिध्वे
उत्तमसस्वदे सस्वदिवहे सस्वदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वद्यात् स्वद्यास्ताम् स्वद्यासुः
मध्यमस्वद्याः स्वद्यास्तम् स्वद्यास्त
उत्तमस्वद्यासम् स्वद्यास्व स्वद्यास्म

कृदन्त

क्त
स्वदित m. n. स्वदिता f.

क्तवतु
स्वदितवत् m. n. स्वदितवती f.

शतृ
स्वदत् m. n. स्वदन्ती f.

शानच्
स्वदमान m. n. स्वदमाना f.

शानच् कर्मणि
स्वद्यमान m. n. स्वद्यमाना f.

लुडादेश पर
स्वदिष्यत् m. n. स्वदिष्यन्ती f.

लुडादेश आत्म
स्वदिष्यमाण m. n. स्वदिष्यमाणा f.

तव्य
स्वदितव्य m. n. स्वदितव्या f.

यत्
स्वाद्य m. n. स्वाद्या f.

अनीयर्
स्वदनीय m. n. स्वदनीया f.

लिडादेश पर
सस्वद्वस् m. n. सस्वदुषी f.

लिडादेश आत्म
सस्वदान m. n. सस्वदाना f.

अव्यय

तुमुन्
स्वदितुम्

क्त्वा
स्वदित्वा

ल्यप्
॰स्वद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वादयति सादयति स्वादयतः सादयतः स्वादयन्ति सादयन्ति
मध्यमस्वादयसि सादयसि स्वादयथः सादयथः स्वादयथ सादयथ
उत्तमस्वादयामि सादयामि स्वादयावः सादयावः स्वादयामः सादयामः


आत्मनेपदेएकद्विबहु
प्रथमस्वादयते सादयते स्वादयेते सादयेते स्वादयन्ते सादयन्ते
मध्यमस्वादयसे सादयसे स्वादयेथे सादयेथे स्वादयध्वे सादयध्वे
उत्तमस्वादये सादये स्वादयावहे सादयावहे स्वादयामहे सादयामहे


कर्मणिएकद्विबहु
प्रथमस्वाद्यते साद्यते स्वाद्येते साद्येते स्वाद्यन्ते साद्यन्ते
मध्यमस्वाद्यसे साद्यसे स्वाद्येथे साद्येथे स्वाद्यध्वे साद्यध्वे
उत्तमस्वाद्ये साद्ये स्वाद्यावहे साद्यावहे स्वाद्यामहे साद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वादयत् असादयत् अस्वादयताम् असादयताम् अस्वादयन् असादयन्
मध्यमअस्वादयः असादयः अस्वादयतम् असादयतम् अस्वादयत असादयत
उत्तमअस्वादयम् असादयम् अस्वादयाव असादयाव अस्वादयाम असादयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्वादयत असादयत अस्वादयेताम् असादयेताम् अस्वादयन्त असादयन्त
मध्यमअस्वादयथाः असादयथाः अस्वादयेथाम् असादयेथाम् अस्वादयध्वम् असादयध्वम्
उत्तमअस्वादये असादये अस्वादयावहि असादयावहि अस्वादयामहि असादयामहि


कर्मणिएकद्विबहु
प्रथमअस्वाद्यत असाद्यत अस्वाद्येताम् असाद्येताम् अस्वाद्यन्त असाद्यन्त
मध्यमअस्वाद्यथाः असाद्यथाः अस्वाद्येथाम् असाद्येथाम् अस्वाद्यध्वम् असाद्यध्वम्
उत्तमअस्वाद्ये असाद्ये अस्वाद्यावहि असाद्यावहि अस्वाद्यामहि असाद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वादयेत् सादयेत् स्वादयेताम् सादयेताम् स्वादयेयुः सादयेयुः
मध्यमस्वादयेः सादयेः स्वादयेतम् सादयेतम् स्वादयेत सादयेत
उत्तमस्वादयेयम् सादयेयम् स्वादयेव सादयेव स्वादयेम सादयेम


आत्मनेपदेएकद्विबहु
प्रथमस्वादयेत सादयेत स्वादयेयाताम् सादयेयाताम् स्वादयेरन् सादयेरन्
मध्यमस्वादयेथाः सादयेथाः स्वादयेयाथाम् सादयेयाथाम् स्वादयेध्वम् सादयेध्वम्
उत्तमस्वादयेय सादयेय स्वादयेवहि सादयेवहि स्वादयेमहि सादयेमहि


कर्मणिएकद्विबहु
प्रथमस्वाद्येत साद्येत स्वाद्येयाताम् साद्येयाताम् स्वाद्येरन् साद्येरन्
मध्यमस्वाद्येथाः साद्येथाः स्वाद्येयाथाम् साद्येयाथाम् स्वाद्येध्वम् साद्येध्वम्
उत्तमस्वाद्येय साद्येय स्वाद्येवहि साद्येवहि स्वाद्येमहि साद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वादयतु सादयतु स्वादयताम् सादयताम् स्वादयन्तु सादयन्तु
मध्यमस्वादय सादय स्वादयतम् सादयतम् स्वादयत सादयत
उत्तमस्वादयानि सादयानि स्वादयाव सादयाव स्वादयाम सादयाम


आत्मनेपदेएकद्विबहु
प्रथमस्वादयताम् सादयताम् स्वादयेताम् सादयेताम् स्वादयन्ताम् सादयन्ताम्
मध्यमस्वादयस्व सादयस्व स्वादयेथाम् सादयेथाम् स्वादयध्वम् सादयध्वम्
उत्तमस्वादयै सादयै स्वादयावहै सादयावहै स्वादयामहै सादयामहै


कर्मणिएकद्विबहु
प्रथमस्वाद्यताम् साद्यताम् स्वाद्येताम् साद्येताम् स्वाद्यन्ताम् साद्यन्ताम्
मध्यमस्वाद्यस्व साद्यस्व स्वाद्येथाम् साद्येथाम् स्वाद्यध्वम् साद्यध्वम्
उत्तमस्वाद्यै साद्यै स्वाद्यावहै साद्यावहै स्वाद्यामहै साद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वादयिष्यति सादयिष्यति स्वादयिष्यतः सादयिष्यतः स्वादयिष्यन्ति सादयिष्यन्ति
मध्यमस्वादयिष्यसि सादयिष्यसि स्वादयिष्यथः सादयिष्यथः स्वादयिष्यथ सादयिष्यथ
उत्तमस्वादयिष्यामि सादयिष्यामि स्वादयिष्यावः सादयिष्यावः स्वादयिष्यामः सादयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्वादयिष्यते सादयिष्यते स्वादयिष्येते सादयिष्येते स्वादयिष्यन्ते सादयिष्यन्ते
मध्यमस्वादयिष्यसे सादयिष्यसे स्वादयिष्येथे सादयिष्येथे स्वादयिष्यध्वे सादयिष्यध्वे
उत्तमस्वादयिष्ये सादयिष्ये स्वादयिष्यावहे सादयिष्यावहे स्वादयिष्यामहे सादयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वादयिता सादयिता स्वादयितारौ सादयितारौ स्वादयितारः सादयितारः
मध्यमस्वादयितासि सादयितासि स्वादयितास्थः सादयितास्थः स्वादयितास्थ सादयितास्थ
उत्तमस्वादयितास्मि सादयितास्मि स्वादयितास्वः सादयितास्वः स्वादयितास्मः सादयितास्मः

कृदन्त

क्त
स्वादित m. n. स्वादिता f.

क्त
सादित m. n. सादिता f.

क्तवतु
सादितवत् m. n. सादितवती f.

क्तवतु
स्वादितवत् m. n. स्वादितवती f.

शतृ
स्वादयत् m. n. स्वादयन्ती f.

शतृ
सादयत् m. n. सादयन्ती f.

शानच्
सादयमान m. n. सादयमाना f.

शानच्
स्वादयमान m. n. स्वादयमाना f.

शानच् कर्मणि
स्वाद्यमान m. n. स्वाद्यमाना f.

शानच् कर्मणि
साद्यमान m. n. साद्यमाना f.

लुडादेश पर
सादयिष्यत् m. n. सादयिष्यन्ती f.

लुडादेश पर
स्वादयिष्यत् m. n. स्वादयिष्यन्ती f.

लुडादेश आत्म
स्वादयिष्यमाण m. n. स्वादयिष्यमाणा f.

लुडादेश आत्म
सादयिष्यमाण m. n. सादयिष्यमाणा f.

यत्
साद्य m. n. साद्या f.

अनीयर्
सादनीय m. n. सादनीया f.

तव्य
सादयितव्य m. n. सादयितव्या f.

यत्
स्वाद्य m. n. स्वाद्या f.

अनीयर्
स्वादनीय m. n. स्वादनीया f.

तव्य
स्वादयितव्य m. n. स्वादयितव्या f.

अव्यय

तुमुन्
स्वादयितुम्

तुमुन्
सादयितुम्

क्त्वा
स्वादयित्वा

क्त्वा
सादयित्वा

ल्यप्
॰स्वाद्य

ल्यप्
॰साद्य

लिट्
स्वादयाम्

लिट्
सादयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria