Declension table of ?svadyamānā

Deva

FeminineSingularDualPlural
Nominativesvadyamānā svadyamāne svadyamānāḥ
Vocativesvadyamāne svadyamāne svadyamānāḥ
Accusativesvadyamānām svadyamāne svadyamānāḥ
Instrumentalsvadyamānayā svadyamānābhyām svadyamānābhiḥ
Dativesvadyamānāyai svadyamānābhyām svadyamānābhyaḥ
Ablativesvadyamānāyāḥ svadyamānābhyām svadyamānābhyaḥ
Genitivesvadyamānāyāḥ svadyamānayoḥ svadyamānānām
Locativesvadyamānāyām svadyamānayoḥ svadyamānāsu

Adverb -svadyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria