Declension table of ?svāditavatī

Deva

FeminineSingularDualPlural
Nominativesvāditavatī svāditavatyau svāditavatyaḥ
Vocativesvāditavati svāditavatyau svāditavatyaḥ
Accusativesvāditavatīm svāditavatyau svāditavatīḥ
Instrumentalsvāditavatyā svāditavatībhyām svāditavatībhiḥ
Dativesvāditavatyai svāditavatībhyām svāditavatībhyaḥ
Ablativesvāditavatyāḥ svāditavatībhyām svāditavatībhyaḥ
Genitivesvāditavatyāḥ svāditavatyoḥ svāditavatīnām
Locativesvāditavatyām svāditavatyoḥ svāditavatīṣu

Compound svāditavati - svāditavatī -

Adverb -svāditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria