Declension table of ?sādayitavya

Deva

NeuterSingularDualPlural
Nominativesādayitavyam sādayitavye sādayitavyāni
Vocativesādayitavya sādayitavye sādayitavyāni
Accusativesādayitavyam sādayitavye sādayitavyāni
Instrumentalsādayitavyena sādayitavyābhyām sādayitavyaiḥ
Dativesādayitavyāya sādayitavyābhyām sādayitavyebhyaḥ
Ablativesādayitavyāt sādayitavyābhyām sādayitavyebhyaḥ
Genitivesādayitavyasya sādayitavyayoḥ sādayitavyānām
Locativesādayitavye sādayitavyayoḥ sādayitavyeṣu

Compound sādayitavya -

Adverb -sādayitavyam -sādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria