Declension table of ?svādayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesvādayiṣyamāṇam svādayiṣyamāṇe svādayiṣyamāṇāni
Vocativesvādayiṣyamāṇa svādayiṣyamāṇe svādayiṣyamāṇāni
Accusativesvādayiṣyamāṇam svādayiṣyamāṇe svādayiṣyamāṇāni
Instrumentalsvādayiṣyamāṇena svādayiṣyamāṇābhyām svādayiṣyamāṇaiḥ
Dativesvādayiṣyamāṇāya svādayiṣyamāṇābhyām svādayiṣyamāṇebhyaḥ
Ablativesvādayiṣyamāṇāt svādayiṣyamāṇābhyām svādayiṣyamāṇebhyaḥ
Genitivesvādayiṣyamāṇasya svādayiṣyamāṇayoḥ svādayiṣyamāṇānām
Locativesvādayiṣyamāṇe svādayiṣyamāṇayoḥ svādayiṣyamāṇeṣu

Compound svādayiṣyamāṇa -

Adverb -svādayiṣyamāṇam -svādayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria