Declension table of ?svadyamāna

Deva

NeuterSingularDualPlural
Nominativesvadyamānam svadyamāne svadyamānāni
Vocativesvadyamāna svadyamāne svadyamānāni
Accusativesvadyamānam svadyamāne svadyamānāni
Instrumentalsvadyamānena svadyamānābhyām svadyamānaiḥ
Dativesvadyamānāya svadyamānābhyām svadyamānebhyaḥ
Ablativesvadyamānāt svadyamānābhyām svadyamānebhyaḥ
Genitivesvadyamānasya svadyamānayoḥ svadyamānānām
Locativesvadyamāne svadyamānayoḥ svadyamāneṣu

Compound svadyamāna -

Adverb -svadyamānam -svadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria