Declension table of ?svādita

Deva

NeuterSingularDualPlural
Nominativesvāditam svādite svāditāni
Vocativesvādita svādite svāditāni
Accusativesvāditam svādite svāditāni
Instrumentalsvāditena svāditābhyām svāditaiḥ
Dativesvāditāya svāditābhyām svāditebhyaḥ
Ablativesvāditāt svāditābhyām svāditebhyaḥ
Genitivesvāditasya svāditayoḥ svāditānām
Locativesvādite svāditayoḥ svāditeṣu

Compound svādita -

Adverb -svāditam -svāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria