Declension table of ?svadiṣyat

Deva

MasculineSingularDualPlural
Nominativesvadiṣyan svadiṣyantau svadiṣyantaḥ
Vocativesvadiṣyan svadiṣyantau svadiṣyantaḥ
Accusativesvadiṣyantam svadiṣyantau svadiṣyataḥ
Instrumentalsvadiṣyatā svadiṣyadbhyām svadiṣyadbhiḥ
Dativesvadiṣyate svadiṣyadbhyām svadiṣyadbhyaḥ
Ablativesvadiṣyataḥ svadiṣyadbhyām svadiṣyadbhyaḥ
Genitivesvadiṣyataḥ svadiṣyatoḥ svadiṣyatām
Locativesvadiṣyati svadiṣyatoḥ svadiṣyatsu

Compound svadiṣyat -

Adverb -svadiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria