Declension table of ?svādita

Deva

MasculineSingularDualPlural
Nominativesvāditaḥ svāditau svāditāḥ
Vocativesvādita svāditau svāditāḥ
Accusativesvāditam svāditau svāditān
Instrumentalsvāditena svāditābhyām svāditaiḥ svāditebhiḥ
Dativesvāditāya svāditābhyām svāditebhyaḥ
Ablativesvāditāt svāditābhyām svāditebhyaḥ
Genitivesvāditasya svāditayoḥ svāditānām
Locativesvādite svāditayoḥ svāditeṣu

Compound svādita -

Adverb -svāditam -svāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria