Conjugation tables of sru

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsravāmi sravāvaḥ sravāmaḥ
Secondsravasi sravathaḥ sravatha
Thirdsravati sravataḥ sravanti


MiddleSingularDualPlural
Firstsrave sravāvahe sravāmahe
Secondsravase sravethe sravadhve
Thirdsravate sravete sravante


PassiveSingularDualPlural
Firstsruye sruyāvahe sruyāmahe
Secondsruyase sruyethe sruyadhve
Thirdsruyate sruyete sruyante


Imperfect

ActiveSingularDualPlural
Firstasravam asravāva asravāma
Secondasravaḥ asravatam asravata
Thirdasravat asravatām asravan


MiddleSingularDualPlural
Firstasrave asravāvahi asravāmahi
Secondasravathāḥ asravethām asravadhvam
Thirdasravata asravetām asravanta


PassiveSingularDualPlural
Firstasruye asruyāvahi asruyāmahi
Secondasruyathāḥ asruyethām asruyadhvam
Thirdasruyata asruyetām asruyanta


Optative

ActiveSingularDualPlural
Firstsraveyam sraveva sravema
Secondsraveḥ sravetam sraveta
Thirdsravet sravetām sraveyuḥ


MiddleSingularDualPlural
Firstsraveya sravevahi sravemahi
Secondsravethāḥ sraveyāthām sravedhvam
Thirdsraveta sraveyātām sraveran


PassiveSingularDualPlural
Firstsruyeya sruyevahi sruyemahi
Secondsruyethāḥ sruyeyāthām sruyedhvam
Thirdsruyeta sruyeyātām sruyeran


Imperative

ActiveSingularDualPlural
Firstsravāṇi sravāva sravāma
Secondsrava sravatam sravata
Thirdsravatu sravatām sravantu


MiddleSingularDualPlural
Firstsravai sravāvahai sravāmahai
Secondsravasva sravethām sravadhvam
Thirdsravatām sravetām sravantām


PassiveSingularDualPlural
Firstsruyai sruyāvahai sruyāmahai
Secondsruyasva sruyethām sruyadhvam
Thirdsruyatām sruyetām sruyantām


Future

ActiveSingularDualPlural
Firstsroṣyāmi sraviṣyāmi sroṣyāvaḥ sraviṣyāvaḥ sroṣyāmaḥ sraviṣyāmaḥ
Secondsroṣyasi sraviṣyasi sroṣyathaḥ sraviṣyathaḥ sroṣyatha sraviṣyatha
Thirdsroṣyati sraviṣyati sroṣyataḥ sraviṣyataḥ sroṣyanti sraviṣyanti


MiddleSingularDualPlural
Firstsroṣye sraviṣye sroṣyāvahe sraviṣyāvahe sroṣyāmahe sraviṣyāmahe
Secondsroṣyase sraviṣyase sroṣyethe sraviṣyethe sroṣyadhve sraviṣyadhve
Thirdsroṣyate sraviṣyate sroṣyete sraviṣyete sroṣyante sraviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsrotāsmi sravitāsmi srotāsvaḥ sravitāsvaḥ srotāsmaḥ sravitāsmaḥ
Secondsrotāsi sravitāsi srotāsthaḥ sravitāsthaḥ srotāstha sravitāstha
Thirdsrotā sravitā srotārau sravitārau srotāraḥ sravitāraḥ


Perfect

ActiveSingularDualPlural
Firstsusrāva susrava susruva susruma
Secondsusrotha susruvathuḥ susruva
Thirdsusrāva susruvatuḥ susruvuḥ


MiddleSingularDualPlural
Firstsusruve susruvahe susrumahe
Secondsusruṣe susruvāthe susrudhve
Thirdsusruve susruvāte susruvire


Aorist

ActiveSingularDualPlural
Firstasusruvam asusruvāva asusruvāma
Secondasusruvaḥ asusruvatam asusruvata
Thirdasusruvat asusruvatām asusruvan


Benedictive

ActiveSingularDualPlural
Firstsruyāsam sruyāsva sruyāsma
Secondsruyāḥ sruyāstam sruyāsta
Thirdsruyāt sruyāstām sruyāsuḥ

Participles

Past Passive Participle
sruta m. n. srutā f.

Past Active Participle
srutavat m. n. srutavatī f.

Present Active Participle
sravat m. n. sravantī f.

Present Middle Participle
sravamāṇa m. n. sravamāṇā f.

Present Passive Participle
sruyamāṇa m. n. sruyamāṇā f.

Future Active Participle
sroṣyat m. n. sroṣyantī f.

Future Active Participle
sraviṣyat m. n. sraviṣyantī f.

Future Middle Participle
sraviṣyamāṇa m. n. sraviṣyamāṇā f.

Future Middle Participle
sroṣyamāṇa m. n. sroṣyamāṇā f.

Future Passive Participle
srotavya m. n. srotavyā f.

Future Passive Participle
sravitavya m. n. sravitavyā f.

Future Passive Participle
sravya m. n. sravyā f.

Future Passive Participle
sravaṇīya m. n. sravaṇīyā f.

Perfect Active Participle
susruvas m. n. susrūṣī f.

Perfect Middle Participle
susrvāṇa m. n. susrvāṇā f.

Indeclinable forms

Infinitive
srotum

Infinitive
sravitum

Absolutive
srutvā

Absolutive
-srutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsrāvayāmi srāvayāvaḥ srāvayāmaḥ
Secondsrāvayasi srāvayathaḥ srāvayatha
Thirdsrāvayati srāvayataḥ srāvayanti


MiddleSingularDualPlural
Firstsrāvaye srāvayāvahe srāvayāmahe
Secondsrāvayase srāvayethe srāvayadhve
Thirdsrāvayate srāvayete srāvayante


PassiveSingularDualPlural
Firstsrāvye srāvyāvahe srāvyāmahe
Secondsrāvyase srāvyethe srāvyadhve
Thirdsrāvyate srāvyete srāvyante


Imperfect

ActiveSingularDualPlural
Firstasrāvayam asrāvayāva asrāvayāma
Secondasrāvayaḥ asrāvayatam asrāvayata
Thirdasrāvayat asrāvayatām asrāvayan


MiddleSingularDualPlural
Firstasrāvaye asrāvayāvahi asrāvayāmahi
Secondasrāvayathāḥ asrāvayethām asrāvayadhvam
Thirdasrāvayata asrāvayetām asrāvayanta


PassiveSingularDualPlural
Firstasrāvye asrāvyāvahi asrāvyāmahi
Secondasrāvyathāḥ asrāvyethām asrāvyadhvam
Thirdasrāvyata asrāvyetām asrāvyanta


Optative

ActiveSingularDualPlural
Firstsrāvayeyam srāvayeva srāvayema
Secondsrāvayeḥ srāvayetam srāvayeta
Thirdsrāvayet srāvayetām srāvayeyuḥ


MiddleSingularDualPlural
Firstsrāvayeya srāvayevahi srāvayemahi
Secondsrāvayethāḥ srāvayeyāthām srāvayedhvam
Thirdsrāvayeta srāvayeyātām srāvayeran


PassiveSingularDualPlural
Firstsrāvyeya srāvyevahi srāvyemahi
Secondsrāvyethāḥ srāvyeyāthām srāvyedhvam
Thirdsrāvyeta srāvyeyātām srāvyeran


Imperative

ActiveSingularDualPlural
Firstsrāvayāṇi srāvayāva srāvayāma
Secondsrāvaya srāvayatam srāvayata
Thirdsrāvayatu srāvayatām srāvayantu


MiddleSingularDualPlural
Firstsrāvayai srāvayāvahai srāvayāmahai
Secondsrāvayasva srāvayethām srāvayadhvam
Thirdsrāvayatām srāvayetām srāvayantām


PassiveSingularDualPlural
Firstsrāvyai srāvyāvahai srāvyāmahai
Secondsrāvyasva srāvyethām srāvyadhvam
Thirdsrāvyatām srāvyetām srāvyantām


Future

ActiveSingularDualPlural
Firstsrāvayiṣyāmi srāvayiṣyāvaḥ srāvayiṣyāmaḥ
Secondsrāvayiṣyasi srāvayiṣyathaḥ srāvayiṣyatha
Thirdsrāvayiṣyati srāvayiṣyataḥ srāvayiṣyanti


MiddleSingularDualPlural
Firstsrāvayiṣye srāvayiṣyāvahe srāvayiṣyāmahe
Secondsrāvayiṣyase srāvayiṣyethe srāvayiṣyadhve
Thirdsrāvayiṣyate srāvayiṣyete srāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsrāvayitāsmi srāvayitāsvaḥ srāvayitāsmaḥ
Secondsrāvayitāsi srāvayitāsthaḥ srāvayitāstha
Thirdsrāvayitā srāvayitārau srāvayitāraḥ

Participles

Past Passive Participle
srāvita m. n. srāvitā f.

Past Active Participle
srāvitavat m. n. srāvitavatī f.

Present Active Participle
srāvayat m. n. srāvayantī f.

Present Middle Participle
srāvayamāṇa m. n. srāvayamāṇā f.

Present Passive Participle
srāvyamāṇa m. n. srāvyamāṇā f.

Future Active Participle
srāvayiṣyat m. n. srāvayiṣyantī f.

Future Middle Participle
srāvayiṣyamāṇa m. n. srāvayiṣyamāṇā f.

Future Passive Participle
srāvya m. n. srāvyā f.

Future Passive Participle
srāvaṇīya m. n. srāvaṇīyā f.

Future Passive Participle
srāvayitavya m. n. srāvayitavyā f.

Indeclinable forms

Infinitive
srāvayitum

Absolutive
srāvayitvā

Absolutive
-srāvya

Periphrastic Perfect
srāvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria