Declension table of ?srotavya

Deva

MasculineSingularDualPlural
Nominativesrotavyaḥ srotavyau srotavyāḥ
Vocativesrotavya srotavyau srotavyāḥ
Accusativesrotavyam srotavyau srotavyān
Instrumentalsrotavyena srotavyābhyām srotavyaiḥ srotavyebhiḥ
Dativesrotavyāya srotavyābhyām srotavyebhyaḥ
Ablativesrotavyāt srotavyābhyām srotavyebhyaḥ
Genitivesrotavyasya srotavyayoḥ srotavyānām
Locativesrotavye srotavyayoḥ srotavyeṣu

Compound srotavya -

Adverb -srotavyam -srotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria