Declension table of ?sroṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesroṣyamāṇaḥ sroṣyamāṇau sroṣyamāṇāḥ
Vocativesroṣyamāṇa sroṣyamāṇau sroṣyamāṇāḥ
Accusativesroṣyamāṇam sroṣyamāṇau sroṣyamāṇān
Instrumentalsroṣyamāṇena sroṣyamāṇābhyām sroṣyamāṇaiḥ sroṣyamāṇebhiḥ
Dativesroṣyamāṇāya sroṣyamāṇābhyām sroṣyamāṇebhyaḥ
Ablativesroṣyamāṇāt sroṣyamāṇābhyām sroṣyamāṇebhyaḥ
Genitivesroṣyamāṇasya sroṣyamāṇayoḥ sroṣyamāṇānām
Locativesroṣyamāṇe sroṣyamāṇayoḥ sroṣyamāṇeṣu

Compound sroṣyamāṇa -

Adverb -sroṣyamāṇam -sroṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria