Declension table of ?srāvayamāṇa

Deva

NeuterSingularDualPlural
Nominativesrāvayamāṇam srāvayamāṇe srāvayamāṇāni
Vocativesrāvayamāṇa srāvayamāṇe srāvayamāṇāni
Accusativesrāvayamāṇam srāvayamāṇe srāvayamāṇāni
Instrumentalsrāvayamāṇena srāvayamāṇābhyām srāvayamāṇaiḥ
Dativesrāvayamāṇāya srāvayamāṇābhyām srāvayamāṇebhyaḥ
Ablativesrāvayamāṇāt srāvayamāṇābhyām srāvayamāṇebhyaḥ
Genitivesrāvayamāṇasya srāvayamāṇayoḥ srāvayamāṇānām
Locativesrāvayamāṇe srāvayamāṇayoḥ srāvayamāṇeṣu

Compound srāvayamāṇa -

Adverb -srāvayamāṇam -srāvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria