Declension table of ?srāvayamāṇa

Deva

MasculineSingularDualPlural
Nominativesrāvayamāṇaḥ srāvayamāṇau srāvayamāṇāḥ
Vocativesrāvayamāṇa srāvayamāṇau srāvayamāṇāḥ
Accusativesrāvayamāṇam srāvayamāṇau srāvayamāṇān
Instrumentalsrāvayamāṇena srāvayamāṇābhyām srāvayamāṇaiḥ srāvayamāṇebhiḥ
Dativesrāvayamāṇāya srāvayamāṇābhyām srāvayamāṇebhyaḥ
Ablativesrāvayamāṇāt srāvayamāṇābhyām srāvayamāṇebhyaḥ
Genitivesrāvayamāṇasya srāvayamāṇayoḥ srāvayamāṇānām
Locativesrāvayamāṇe srāvayamāṇayoḥ srāvayamāṇeṣu

Compound srāvayamāṇa -

Adverb -srāvayamāṇam -srāvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria