Declension table of ?srāvyamāṇā

Deva

FeminineSingularDualPlural
Nominativesrāvyamāṇā srāvyamāṇe srāvyamāṇāḥ
Vocativesrāvyamāṇe srāvyamāṇe srāvyamāṇāḥ
Accusativesrāvyamāṇām srāvyamāṇe srāvyamāṇāḥ
Instrumentalsrāvyamāṇayā srāvyamāṇābhyām srāvyamāṇābhiḥ
Dativesrāvyamāṇāyai srāvyamāṇābhyām srāvyamāṇābhyaḥ
Ablativesrāvyamāṇāyāḥ srāvyamāṇābhyām srāvyamāṇābhyaḥ
Genitivesrāvyamāṇāyāḥ srāvyamāṇayoḥ srāvyamāṇānām
Locativesrāvyamāṇāyām srāvyamāṇayoḥ srāvyamāṇāsu

Adverb -srāvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria