Declension table of ?sraviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesraviṣyamāṇaḥ sraviṣyamāṇau sraviṣyamāṇāḥ
Vocativesraviṣyamāṇa sraviṣyamāṇau sraviṣyamāṇāḥ
Accusativesraviṣyamāṇam sraviṣyamāṇau sraviṣyamāṇān
Instrumentalsraviṣyamāṇena sraviṣyamāṇābhyām sraviṣyamāṇaiḥ sraviṣyamāṇebhiḥ
Dativesraviṣyamāṇāya sraviṣyamāṇābhyām sraviṣyamāṇebhyaḥ
Ablativesraviṣyamāṇāt sraviṣyamāṇābhyām sraviṣyamāṇebhyaḥ
Genitivesraviṣyamāṇasya sraviṣyamāṇayoḥ sraviṣyamāṇānām
Locativesraviṣyamāṇe sraviṣyamāṇayoḥ sraviṣyamāṇeṣu

Compound sraviṣyamāṇa -

Adverb -sraviṣyamāṇam -sraviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria