Declension table of ?srāvayitavya

Deva

NeuterSingularDualPlural
Nominativesrāvayitavyam srāvayitavye srāvayitavyāni
Vocativesrāvayitavya srāvayitavye srāvayitavyāni
Accusativesrāvayitavyam srāvayitavye srāvayitavyāni
Instrumentalsrāvayitavyena srāvayitavyābhyām srāvayitavyaiḥ
Dativesrāvayitavyāya srāvayitavyābhyām srāvayitavyebhyaḥ
Ablativesrāvayitavyāt srāvayitavyābhyām srāvayitavyebhyaḥ
Genitivesrāvayitavyasya srāvayitavyayoḥ srāvayitavyānām
Locativesrāvayitavye srāvayitavyayoḥ srāvayitavyeṣu

Compound srāvayitavya -

Adverb -srāvayitavyam -srāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria