Declension table of ?srāvyamāṇa

Deva

NeuterSingularDualPlural
Nominativesrāvyamāṇam srāvyamāṇe srāvyamāṇāni
Vocativesrāvyamāṇa srāvyamāṇe srāvyamāṇāni
Accusativesrāvyamāṇam srāvyamāṇe srāvyamāṇāni
Instrumentalsrāvyamāṇena srāvyamāṇābhyām srāvyamāṇaiḥ
Dativesrāvyamāṇāya srāvyamāṇābhyām srāvyamāṇebhyaḥ
Ablativesrāvyamāṇāt srāvyamāṇābhyām srāvyamāṇebhyaḥ
Genitivesrāvyamāṇasya srāvyamāṇayoḥ srāvyamāṇānām
Locativesrāvyamāṇe srāvyamāṇayoḥ srāvyamāṇeṣu

Compound srāvyamāṇa -

Adverb -srāvyamāṇam -srāvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria