Declension table of ?srāvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesrāvayiṣyantī srāvayiṣyantyau srāvayiṣyantyaḥ
Vocativesrāvayiṣyanti srāvayiṣyantyau srāvayiṣyantyaḥ
Accusativesrāvayiṣyantīm srāvayiṣyantyau srāvayiṣyantīḥ
Instrumentalsrāvayiṣyantyā srāvayiṣyantībhyām srāvayiṣyantībhiḥ
Dativesrāvayiṣyantyai srāvayiṣyantībhyām srāvayiṣyantībhyaḥ
Ablativesrāvayiṣyantyāḥ srāvayiṣyantībhyām srāvayiṣyantībhyaḥ
Genitivesrāvayiṣyantyāḥ srāvayiṣyantyoḥ srāvayiṣyantīnām
Locativesrāvayiṣyantyām srāvayiṣyantyoḥ srāvayiṣyantīṣu

Compound srāvayiṣyanti - srāvayiṣyantī -

Adverb -srāvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria