Declension table of ?sroṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesroṣyamāṇam sroṣyamāṇe sroṣyamāṇāni
Vocativesroṣyamāṇa sroṣyamāṇe sroṣyamāṇāni
Accusativesroṣyamāṇam sroṣyamāṇe sroṣyamāṇāni
Instrumentalsroṣyamāṇena sroṣyamāṇābhyām sroṣyamāṇaiḥ
Dativesroṣyamāṇāya sroṣyamāṇābhyām sroṣyamāṇebhyaḥ
Ablativesroṣyamāṇāt sroṣyamāṇābhyām sroṣyamāṇebhyaḥ
Genitivesroṣyamāṇasya sroṣyamāṇayoḥ sroṣyamāṇānām
Locativesroṣyamāṇe sroṣyamāṇayoḥ sroṣyamāṇeṣu

Compound sroṣyamāṇa -

Adverb -sroṣyamāṇam -sroṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria