Declension table of ?srutavat

Deva

NeuterSingularDualPlural
Nominativesrutavat srutavantī srutavatī srutavanti
Vocativesrutavat srutavantī srutavatī srutavanti
Accusativesrutavat srutavantī srutavatī srutavanti
Instrumentalsrutavatā srutavadbhyām srutavadbhiḥ
Dativesrutavate srutavadbhyām srutavadbhyaḥ
Ablativesrutavataḥ srutavadbhyām srutavadbhyaḥ
Genitivesrutavataḥ srutavatoḥ srutavatām
Locativesrutavati srutavatoḥ srutavatsu

Adverb -srutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria