Declension table of ?sruyamāṇa

Deva

NeuterSingularDualPlural
Nominativesruyamāṇam sruyamāṇe sruyamāṇāni
Vocativesruyamāṇa sruyamāṇe sruyamāṇāni
Accusativesruyamāṇam sruyamāṇe sruyamāṇāni
Instrumentalsruyamāṇena sruyamāṇābhyām sruyamāṇaiḥ
Dativesruyamāṇāya sruyamāṇābhyām sruyamāṇebhyaḥ
Ablativesruyamāṇāt sruyamāṇābhyām sruyamāṇebhyaḥ
Genitivesruyamāṇasya sruyamāṇayoḥ sruyamāṇānām
Locativesruyamāṇe sruyamāṇayoḥ sruyamāṇeṣu

Compound sruyamāṇa -

Adverb -sruyamāṇam -sruyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria