Declension table of ?sroṣyat

Deva

NeuterSingularDualPlural
Nominativesroṣyat sroṣyantī sroṣyatī sroṣyanti
Vocativesroṣyat sroṣyantī sroṣyatī sroṣyanti
Accusativesroṣyat sroṣyantī sroṣyatī sroṣyanti
Instrumentalsroṣyatā sroṣyadbhyām sroṣyadbhiḥ
Dativesroṣyate sroṣyadbhyām sroṣyadbhyaḥ
Ablativesroṣyataḥ sroṣyadbhyām sroṣyadbhyaḥ
Genitivesroṣyataḥ sroṣyatoḥ sroṣyatām
Locativesroṣyati sroṣyatoḥ sroṣyatsu

Adverb -sroṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria