Declension table of ?sroṣyantī

Deva

FeminineSingularDualPlural
Nominativesroṣyantī sroṣyantyau sroṣyantyaḥ
Vocativesroṣyanti sroṣyantyau sroṣyantyaḥ
Accusativesroṣyantīm sroṣyantyau sroṣyantīḥ
Instrumentalsroṣyantyā sroṣyantībhyām sroṣyantībhiḥ
Dativesroṣyantyai sroṣyantībhyām sroṣyantībhyaḥ
Ablativesroṣyantyāḥ sroṣyantībhyām sroṣyantībhyaḥ
Genitivesroṣyantyāḥ sroṣyantyoḥ sroṣyantīnām
Locativesroṣyantyām sroṣyantyoḥ sroṣyantīṣu

Compound sroṣyanti - sroṣyantī -

Adverb -sroṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria