Declension table of ?sroṣyat

Deva

MasculineSingularDualPlural
Nominativesroṣyan sroṣyantau sroṣyantaḥ
Vocativesroṣyan sroṣyantau sroṣyantaḥ
Accusativesroṣyantam sroṣyantau sroṣyataḥ
Instrumentalsroṣyatā sroṣyadbhyām sroṣyadbhiḥ
Dativesroṣyate sroṣyadbhyām sroṣyadbhyaḥ
Ablativesroṣyataḥ sroṣyadbhyām sroṣyadbhyaḥ
Genitivesroṣyataḥ sroṣyatoḥ sroṣyatām
Locativesroṣyati sroṣyatoḥ sroṣyatsu

Compound sroṣyat -

Adverb -sroṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria